A 426-1 Samrāṭsiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 426/1
Title: Samrāṭsiddhānta
Dimensions: 26 x 10.5 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2615
Remarks:
Reel No. A 426-1 Inventory No. 58820
Title Samrāṭsiddhānta
Author Samrāṭ Jagannātha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; fol. 6 of dvitīyo ʼdhyāya is missing
Size 26.0 x 10.5 cm
Folios 119
Lines per Folio 10–12
Foliation double foliation for diffrent cantos; for the fist canto: figures on the verso, in the upper left-hand margin under the abbrevaition saṃ. 1 and in the lower right-hand margin under the word rāmaḥk and for the second canto: figures on the verso, in the upper left-hand margin under the word samrāṭ and in the lower right-hand margin under the word siddhāntaḥ
Place of Deposit NAK
Accession No. 5/2615
Manuscript Features
Excerpts
Beginning
śrīgurugaṇeśābhyān namaḥ ||
gaṇādhipaṃ surārcitaṃ samastakāmadaṃ nṛṇām. ||
praśastabhūtibhūṣitaṃ smarāmi vighnavāraṇam. | 1 ||
(2) lakṣmīnṛsiṃhacaraṇāṃburuhaṃ sureśair
vaṃdyaṃ samstajanasevitareṇugaṃdham.
vāgdevatāṃ nikhilamohatamopahaṃtrīṃ
vande guruṃ ga(3)ṇitaśastraviśāradaṃ ca. | 2 |
athāsya granthasya trayodaśādhyāyāḥ saṃti. ekacatvāriṃśad adhikaśataprakaraṇāni saṃti. ṣa(4)sa(..)vattyuttaraśatakṣetrāṇi saṃti. | (fol. 1v1–4)
End
atha navamaprakaraṇaṃ.
astodayasamaye eteṣāṃ suryād aṃtaram atra niṣkāśyate. pūrvoktaprakāreṇa jñānaṃ vada(11)cāpaṃ yadi bhavati. rāśīnāṃ hacinham ādiḥ kalpyate. tadā vahadakoṇaḥ dahacāpaṃ varucāpaṃ dyalanacāpaṃ viditaṃ bhaviṣyati. punar ruhacāpaṃ vāhalacāpaṃ. punar dakacā(12)paṃ. dalacāpaṃ ca viditaṃ syāt |
mayāsmin deśe aṃtaraṃ cāpāni pṃcagrahāṇāṃ niṣkāśya sāraṇyāṃ likhitāni saṃti ||
atha daśamaprakaraṇaṃ. ||
tatra sāraṇīkoṣṭakā (!) (13) likhyate (!). || (fol. 117r10–13)
«Sub-colophon:»
rājādhirājaprabhutoṣaṇārthe
samrāḍjagannāthakṛte (5) suśilpe. ||
siddhāṃtasāre khalu kaustubhe sminn
adhyāya āgād viratiṃ dvitīyaḥ || || (fol. 11v4–5)
=== Colophon === (fol.)
Microfilm Details
Reel No. A 425/29
Date of Filming 03-10-1972
Exposures 122
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-10-2006
Bibliography