A 426-1 Samrāṭsiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 426/1
Title: Samrāṭsiddhānta
Dimensions: 26 x 10.5 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2615
Remarks:


Reel No. A 426-1 Inventory No. 58820

Title Samrāṭsiddhānta

Author Samrāṭ Jagannātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol. 6 of dvitīyo ʼdhyāya is missing

Size 26.0 x 10.5 cm

Folios 119

Lines per Folio 10–12

Foliation double foliation for diffrent cantos; for the fist canto: figures on the verso, in the upper left-hand margin under the abbrevaition saṃ. 1 and in the lower right-hand margin under the word rāmaḥk and for the second canto: figures on the verso, in the upper left-hand margin under the word samrāṭ and in the lower right-hand margin under the word siddhāntaḥ

Place of Deposit NAK

Accession No. 5/2615

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśābhyān namaḥ ||

gaṇādhipaṃ surārcitaṃ samastakāmadaṃ nṛṇām. ||

praśastabhūtibhūṣitaṃ smarāmi vighnavāraṇam. | 1 ||

(2) lakṣmīnṛsiṃhacaraṇāṃburuhaṃ sureśair

vaṃdyaṃ samstajanasevitareṇugaṃdham.

vāgdevatāṃ nikhilamohatamopahaṃtrīṃ

vande guruṃ ga(3)ṇitaśastraviśāradaṃ ca. | 2 |

athāsya granthasya trayodaśādhyāyāḥ saṃti. ekacatvāriṃśad adhikaśataprakaraṇāni saṃti. ṣa(4)sa(..)vattyuttaraśatakṣetrāṇi saṃti. | (fol. 1v1–4)

End

atha navamaprakaraṇaṃ.

astodayasamaye eteṣāṃ suryād aṃtaram atra niṣkāśyate. pūrvoktaprakāreṇa jñānaṃ vada(11)cāpaṃ yadi bhavati. rāśīnāṃ hacinham ādiḥ kalpyate. tadā vahadakoṇaḥ dahacāpaṃ varucāpaṃ dyalanacāpaṃ viditaṃ bhaviṣyati. punar ruhacāpaṃ vāhalacāpaṃ. punar dakacā(12)paṃ. dalacāpaṃ ca viditaṃ syāt |

mayāsmin deśe aṃtaraṃ cāpāni pṃcagrahāṇāṃ niṣkāśya sāraṇyāṃ likhitāni saṃti ||

atha daśamaprakaraṇaṃ. ||

tatra sāraṇīkoṣṭakā (!) (13) likhyate (!). || (fol. 117r10–13)

«Sub-colophon:»

rājādhirājaprabhutoṣaṇārthe

samrāḍjagannāthakṛte (5) suśilpe. ||

siddhāṃtasāre khalu kaustubhe sminn

adhyāya āgād viratiṃ dvitīyaḥ ||     || (fol. 11v4–5)

=== Colophon === (fol.)

Microfilm Details

Reel No. A 425/29

Date of Filming 03-10-1972

Exposures 122

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-10-2006

Bibliography